Original

पृथिव्युवाच ।ब्राह्मणानेव सेवेत पवित्रं ह्येतदुत्तमम् ।ब्राह्मणान्सेवमानस्य रजः सर्वं प्रणश्यति ॥ २१ ॥

Segmented

पृथिवी उवाच ब्राह्मणान् एव सेवेत पवित्रम् हि एतत् उत्तमम् ब्राह्मणान् सेवमानस्य रजः सर्वम् प्रणश्यति

Analysis

Word Lemma Parse
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
एव एव pos=i
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
सेवमानस्य सेव् pos=va,g=m,c=6,n=s,f=part
रजः रजस् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat