Original

एते भोगैरलंकारैरन्यैश्चैव किमिच्छकैः ।सदा पूज्या नमस्कार्या रक्ष्याश्च पितृवन्नृपैः ।अतो राष्ट्रस्य शान्तिर्हि भूतानामिव वासवात् ॥ २ ॥

Segmented

एते भोगैः अलंकारैः अन्यैः च एव किमिच्छकैः सदा पूज्या नमस्कार्या रक्ः च पितृ-वत् नृपैः अतो राष्ट्रस्य शान्तिः हि भूतानाम् इव वासवात्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
भोगैः भोग pos=n,g=m,c=3,n=p
अलंकारैः अलंकार pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=n,c=3,n=p
pos=i
एव एव pos=i
किमिच्छकैः किमिच्छक pos=n,g=n,c=3,n=p
सदा सदा pos=i
पूज्या पूजय् pos=va,g=m,c=1,n=p,f=krtya
नमस्कार्या नमस्कृ pos=va,g=m,c=1,n=p,f=krtya
रक्ः रक्ष् pos=va,g=m,c=1,n=p,f=krtya
pos=i
पितृ पितृ pos=n,comp=y
वत् वत् pos=i
नृपैः नृप pos=n,g=m,c=3,n=p
अतो अतस् pos=i
राष्ट्रस्य राष्ट्र pos=n,g=n,c=6,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
हि हि pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
इव इव pos=i
वासवात् वासव pos=n,g=m,c=5,n=s