Original

यत्किंचित्कथ्यते लोके श्रूयते पश्यतेऽपि वा ।सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु ॥ १८ ॥

Segmented

यत् किंचित् कथ्यते लोके श्रूयते पश्यते ऽपि वा सर्वम् तद् ब्राह्मणेषु एव गूढो ऽग्निः इव दारुषु

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कथ्यते कथय् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
पश्यते पश् pos=v,p=3,n=s,l=lat
ऽपि अपि pos=i
वा वा pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
एव एव pos=i
गूढो गुह् pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
दारुषु दारु pos=n,g=m,c=7,n=p