Original

चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः ।प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत् ॥ १७ ॥

Segmented

चित्रायुधान् च अपि अजयन् एते कृष्ण-अजिन-ध्वजाः प्रक्षिप्य अथ च कुम्भान् वै पार-गामिनम् आरभेत्

Analysis

Word Lemma Parse
चित्रायुधान् चित्रायुध pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अजयन् जि pos=v,p=3,n=p,l=lan
एते एतद् pos=n,g=m,c=1,n=p
कृष्ण कृष्ण pos=a,comp=y
अजिन अजिन pos=n,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
प्रक्षिप्य प्रक्षिप् pos=vi
अथ अथ pos=i
pos=i
कुम्भान् कुम्भ pos=n,g=m,c=2,n=p
वै वै pos=i
पार पार pos=n,comp=y
गामिनम् गामिन् pos=a,g=m,c=2,n=s
आरभेत् आरभ् pos=v,p=3,n=s,l=vidhilin