Original

वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च ।आगतानागते चोभे ब्राह्मणो द्विपदां वरः ।ब्राह्मणो भरतश्रेष्ठ स्वधर्मं वेद मेधया ॥ १२ ॥

Segmented

वेद एष मार्गम् स्वर्गस्य तथा एव नरकस्य च आगत-अनागते च उभे ब्राह्मणो द्विपदाम् वरः ब्राह्मणो भरत-श्रेष्ठ स्वधर्मम् वेद मेधया

Analysis

Word Lemma Parse
वेद विद् pos=v,p=3,n=s,l=lit
एष एतद् pos=n,g=m,c=1,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
तथा तथा pos=i
एव एव pos=i
नरकस्य नरक pos=n,g=m,c=6,n=s
pos=i
आगत आगम् pos=va,comp=y,f=part
अनागते अनागत pos=a,g=n,c=2,n=d
pos=i
उभे उभ् pos=n,g=n,c=2,n=d
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
मेधया मेधा pos=n,g=f,c=3,n=s