Original

ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः ।यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति ॥ ११ ॥

Segmented

ब्राह्मणाद् एव तद् भूतम् प्रभवन्ति यतः प्रजाः यतस् च अयम् प्रभवति प्रेत्य यत्र च गच्छति

Analysis

Word Lemma Parse
ब्राह्मणाद् ब्राह्मण pos=n,g=m,c=5,n=s
एव एव pos=i
तद् तद् pos=n,g=n,c=1,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
प्रभवन्ति प्रभू pos=v,p=3,n=p,l=lat
यतः यतस् pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
यतस् यतस् pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
प्रेत्य प्रे pos=vi
यत्र यत्र pos=i
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat