Original

येन येनैव हविषा ब्राह्मणांस्तर्पयेन्नरः ।तेन तेनैव प्रीयन्ते पितरो देवतास्तथा ॥ १० ॥

Segmented

येन येन एव हविषा ब्राह्मणान् तर्पयेत् नरः तेन तेन एव प्रीयन्ते पितरो देवताः तथा

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
येन यद् pos=n,g=n,c=3,n=s
एव एव pos=i
हविषा हविस् pos=n,g=n,c=3,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
तर्पयेत् तर्पय् pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
एव एव pos=i
प्रीयन्ते प्री pos=v,p=3,n=p,l=lat
पितरो पितृ pos=n,g=,c=1,n=p
देवताः देवता pos=n,g=f,c=1,n=p
तथा तथा pos=i