Original

भीष्म उवाच ।ब्राह्मणानेव सततं भृशं संप्रतिपूजयेत् ।एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ १ ॥

Segmented

भीष्म उवाच ब्राह्मणान् एव सततम् भृशम् सम्प्रतिपूजयेत् एते हि सोम-राजानः ईश्वराः सुख-दुःखयोः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
एव एव pos=i
सततम् सततम् pos=i
भृशम् भृशम् pos=i
सम्प्रतिपूजयेत् सम्प्रतिपूजय् pos=v,p=3,n=s,l=vidhilin
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
सोम सोम pos=n,comp=y
राजानः राजन् pos=n,g=m,c=1,n=p
ईश्वराः ईश्वर pos=n,g=m,c=1,n=p
सुख सुख pos=n,comp=y
दुःखयोः दुःख pos=n,g=n,c=6,n=d