Original

विद्यन्तेषां साहसिका गुणास्तेषामतीव हि ।कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे ॥ ९ ॥

Segmented

विद्यन् तेषाम् साहसिका गुणाः तेषाम् अतीव हि कूपा इव तृण-छन्नाः विशुद्धा द्यौः इव अपरे

Analysis

Word Lemma Parse
विद्यन् विद् pos=va,g=m,c=8,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
साहसिका साहसिक pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अतीव अतीव pos=i
हि हि pos=i
कूपा कूप pos=n,g=m,c=1,n=p
इव इव pos=i
तृण तृण pos=n,comp=y
छन्नाः छद् pos=va,g=m,c=1,n=p,f=part
विशुद्धा विशुध् pos=va,g=m,c=1,n=p,f=part
द्यौः दिव् pos=n,g=,c=1,n=s
इव इव pos=i
अपरे अपर pos=n,g=m,c=1,n=p