Original

नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः ।कुपिताः समुदीक्षन्ते दावेष्वग्निशिखा इव ॥ ८ ॥

Segmented

न अन्तम् एषाम् प्रपश्यामि न दिशः च अपि अपावृताः कुपिताः समुदीक्षन्ते दावेषु अग्नि-शिखाः इव

Analysis

Word Lemma Parse
pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
अपि अपि pos=i
अपावृताः अपावृ pos=va,g=f,c=2,n=p,f=part
कुपिताः कुप् pos=va,g=m,c=1,n=p,f=part
समुदीक्षन्ते समुदीक्ष् pos=v,p=3,n=p,l=lat
दावेषु दाव pos=n,g=m,c=7,n=p
अग्नि अग्नि pos=n,comp=y
शिखाः शिखा pos=n,g=f,c=1,n=p
इव इव pos=i