Original

ते पूज्यास्ते नमस्कार्यास्ते रक्ष्याः पितरो यथा ।तेष्वेव यात्रा लोकस्य भूतानामिव वासवे ॥ ६ ॥

Segmented

ते पूज्याः ते नमस्कर्तव्याः ते रक्ष्याः पितरो यथा तेषु एव यात्रा लोकस्य भूतानाम् इव वासवे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पूज्याः पूजय् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
नमस्कर्तव्याः नमस्कृ pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
रक्ष्याः रक्ष् pos=va,g=m,c=1,n=p,f=krtya
पितरो पितृ pos=n,g=,c=1,n=p
यथा यथा pos=i
तेषु तद् pos=n,g=m,c=7,n=p
एव एव pos=i
यात्रा यात्रा pos=n,g=f,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
इव इव pos=i
वासवे वासव pos=n,g=m,c=7,n=s