Original

एतत्कृत्यतमं राज्ञो नित्यमेवेति लक्षयेत् ।यथात्मानं यथा पुत्रांस्तथैतान्परिपालयेत् ॥ ४ ॥

Segmented

एतत् कृत्यतमम् राज्ञो नित्यम् एव इति लक्षयेत् यथा आत्मानम् यथा पुत्रान् तथा एतान् परिपालयेत्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
कृत्यतमम् कृत्यतम pos=n,g=n,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
नित्यम् नित्यम् pos=i
एव एव pos=i
इति इति pos=i
लक्षयेत् लक्षय् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
यथा यथा pos=i
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
तथा तथा pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
परिपालयेत् परिपालय् pos=v,p=3,n=s,l=vidhilin