Original

पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् ।सान्त्वेन भोगदानेन नमस्कारैस्तथार्चयेत् ॥ ३ ॥

Segmented

पौर-जानपदान् च अपि ब्राह्मणान् च बहु-श्रुतान् सान्त्वेन भोग-दानेन नमस्कारैः तथा अर्चयेत्

Analysis

Word Lemma Parse
पौर पौर pos=n,comp=y
जानपदान् जानपद pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
बहु बहु pos=a,comp=y
श्रुतान् श्रुत pos=n,g=m,c=2,n=p
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
भोग भोग pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
नमस्कारैः नमस्कार pos=n,g=m,c=3,n=p
तथा तथा pos=i
अर्चयेत् अर्चय् pos=v,p=3,n=s,l=vidhilin