Original

परिवादो द्विजातीनां न श्रोतव्यः कथंचन ।आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा ॥ २३ ॥

Segmented

परिवादो द्विजातीनाम् न श्रोतव्यः कथंचन आसीत अधोमुखः तूष्णीम् समुत्थाय व्रजेत वा

Analysis

Word Lemma Parse
परिवादो परिवाद pos=n,g=m,c=1,n=s
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
pos=i
श्रोतव्यः श्रु pos=va,g=m,c=1,n=s,f=krtya
कथंचन कथंचन pos=i
आसीत आस् pos=v,p=3,n=s,l=vidhilin
अधोमुखः अधोमुख pos=a,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
समुत्थाय समुत्था pos=vi
व्रजेत व्रज् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i