Original

यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम् ।ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः ॥ २२ ॥

Segmented

यः तु सर्वम् इदम् हन्याद् ब्राह्मणम् च न तद्-समम् ब्रह्म-वध्या महान् दोष इति आहुः परम-ऋषयः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
pos=i
pos=i
तद् तद् pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वध्या वध्या pos=n,g=f,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
दोष दोष pos=n,g=m,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p