Original

वृषलत्वं परिगता ब्राह्मणानामदर्शनात् ।श्रेयान्पराजयस्तेभ्यो न जयो जयतां वर ॥ २१ ॥

Segmented

वृषल-त्वम् परिगता ब्राह्मणानाम् अदर्शनात् श्रेयान् पराजयः तेभ्यः न जयो जयताम् वर

Analysis

Word Lemma Parse
वृषल वृषल pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
परिगता परिगम् pos=va,g=m,c=1,n=p,f=part
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
अदर्शनात् अदर्शन pos=n,g=n,c=5,n=s
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
पराजयः पराजय pos=n,g=m,c=1,n=s
तेभ्यः तद् pos=n,g=m,c=5,n=p
pos=i
जयो जय pos=n,g=m,c=1,n=s
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s