Original

द्रमिळाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः ।कौलाः सर्पा माहिषकास्तास्ताः क्षत्रियजातयः ॥ २० ॥

Segmented

कौलाः सर्पा माहिषकाः ताः ताः क्षत्रिय-जातयः

Analysis

Word Lemma Parse
कौलाः कौल pos=n,g=m,c=1,n=p
सर्पा सर्प pos=n,g=m,c=1,n=p
माहिषकाः माहिषक pos=n,g=m,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
जातयः जाति pos=n,g=f,c=1,n=p