Original

भीष्म उवाच ।एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत ।ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छता ।श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत् ॥ २ ॥

Segmented

भीष्म उवाच एतद् राज्ञः कृत्यतमम् अभिषिक्तस्य भारत ब्राह्मणानाम् अनुष्ठानम् अत्यन्तम् सुखम् इच्छता श्रोत्रियान् ब्राह्मणान् वृद्धान् नित्यम् एव अभिपूजयेत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतद् एतद् pos=n,g=n,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
कृत्यतमम् कृत्यतम pos=n,g=n,c=1,n=s
अभिषिक्तस्य अभिषिच् pos=va,g=m,c=6,n=s,f=part
भारत भारत pos=n,g=m,c=8,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
अनुष्ठानम् अनुष्ठान pos=n,g=n,c=1,n=s
अत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
श्रोत्रियान् श्रोत्रिय pos=n,g=m,c=2,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
नित्यम् नित्यम् pos=i
एव एव pos=i
अभिपूजयेत् अभिपूजय् pos=v,p=3,n=s,l=vidhilin