Original

शका यवनकाम्बोजास्तास्ताः क्षत्रियजातयः ।वृषलत्वं परिगता ब्राह्मणानामदर्शनात् ॥ १९ ॥

Segmented

शका यवन-काम्बोजाः ताः ताः क्षत्रिय-जातयः वृषल-त्वम् परिगता ब्राह्मणानाम् अदर्शनात्

Analysis

Word Lemma Parse
शका शक pos=n,g=m,c=1,n=p
यवन यवन pos=n,comp=y
काम्बोजाः काम्बोज pos=n,g=m,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
जातयः जाति pos=n,g=f,c=1,n=p
वृषल वृषल pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
परिगता परिगम् pos=va,g=m,c=1,n=p,f=part
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
अदर्शनात् अदर्शन pos=n,g=n,c=5,n=s