Original

ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते ।ब्राह्मणैर्यः पराक्रुष्टः पराभूयात्क्षणाद्धि सः ॥ १८ ॥

Segmented

ब्राह्मणा यम् प्रशंसन्ति पुरुषः स प्रवर्धते ब्राह्मणैः यः पराक्रुष्टः पराभूयात् क्षणात् हि सः

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
यम् यद् pos=n,g=m,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
प्रवर्धते प्रवृध् pos=v,p=3,n=s,l=lat
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
यः यद् pos=n,g=m,c=1,n=s
पराक्रुष्टः पराक्रुश् pos=va,g=m,c=1,n=s,f=part
पराभूयात् पराभू pos=v,p=3,n=s,l=ashirlin
क्षणात् क्षण pos=n,g=m,c=5,n=s
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s