Original

परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः ।निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरावराः ।परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः ॥ १७ ॥

Segmented

परिवादम् च ये कुर्युः ब्राह्मणानाम् अचेतसः निन्दा-प्रशंसा-कुशलाः कीर्ति-अकीर्ति-परावराः परिकुप्यन्ति ते राजन् सततम् द्विषताम् द्विजाः

Analysis

Word Lemma Parse
परिवादम् परिवाद pos=n,g=m,c=2,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
अचेतसः अचेतस् pos=a,g=m,c=1,n=p
निन्दा निन्दा pos=n,comp=y
प्रशंसा प्रशंसा pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
कीर्ति कीर्ति pos=n,comp=y
अकीर्ति अकीर्ति pos=n,comp=y
परावराः परावर pos=n,g=m,c=1,n=p
परिकुप्यन्ति परिकुप् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
द्विजाः द्विज pos=n,g=m,c=1,n=p