Original

अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् ।यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत् ॥ १६ ॥

Segmented

अदैवम् दैवतम् कुर्युः दैवतम् च अपि अदैवतम् यम् इच्छेयुः स राजा स्याद् यम् द्विष्युः स पराभवेत्

Analysis

Word Lemma Parse
अदैवम् अदैव pos=a,g=n,c=2,n=s
दैवतम् दैवत pos=a,g=n,c=2,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
दैवतम् दैवत pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अदैवतम् अदैवत pos=a,g=n,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
इच्छेयुः इष् pos=v,p=3,n=p,l=vidhilin
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यम् यद् pos=n,g=m,c=2,n=s
द्विष्युः द्विष् pos=v,p=3,n=p,l=vidhilin
तद् pos=n,g=m,c=1,n=s
पराभवेत् पराभू pos=v,p=3,n=s,l=vidhilin