Original

नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः ।नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः ॥ १५ ॥

Segmented

न एते देवैः न पितृभिः न गन्धर्वैः न राक्षसैः न असुरैः न पिशाचैः च शक्या जेतुम् द्विजातयः

Analysis

Word Lemma Parse
pos=i
एते एतद् pos=n,g=m,c=1,n=p
देवैः देव pos=n,g=m,c=3,n=p
pos=i
पितृभिः पितृ pos=n,g=m,c=3,n=p
pos=i
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
pos=i
असुरैः असुर pos=n,g=m,c=3,n=p
pos=i
पिशाचैः पिशाच pos=n,g=m,c=3,n=p
pos=i
शक्या शक् pos=va,g=m,c=1,n=p,f=krtya
जेतुम् जि pos=vi
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p