Original

पितॄणां देवतानां च मनुष्योरगरक्षसाम् ।पुरोहिता महाभागा ब्राह्मणा वै नराधिप ॥ १४ ॥

Segmented

पितॄणाम् देवतानाम् च मनुष्य-उरग-रक्षसाम् पुरोहिता महाभागा ब्राह्मणा वै नराधिप

Analysis

Word Lemma Parse
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
देवतानाम् देवता pos=n,g=f,c=6,n=p
pos=i
मनुष्य मनुष्य pos=n,comp=y
उरग उरग pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
पुरोहिता पुरोहित pos=n,g=m,c=1,n=p
महाभागा महाभाग pos=a,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वै वै pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s