Original

नानाकर्मसु युक्तानां बहुकर्मोपजीविनाम् ।धर्मज्ञानां सतां तेषां नित्यमेवानुकीर्तयेत् ॥ १३ ॥

Segmented

नाना कर्मसु युक्तानाम् बहु-कर्म-उपजीविनाम् धर्म-ज्ञानाम् सताम् तेषाम् नित्यम् एव अनुकीर्तयेत्

Analysis

Word Lemma Parse
नाना नाना pos=i
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
युक्तानाम् युज् pos=va,g=m,c=6,n=p,f=part
बहु बहु pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
उपजीविनाम् उपजीविन् pos=a,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
ज्ञानाम् ज्ञ pos=a,g=m,c=6,n=p
सताम् सत् pos=a,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
नित्यम् नित्यम् pos=i
एव एव pos=i
अनुकीर्तयेत् अनुकीर्तय् pos=v,p=3,n=s,l=vidhilin