Original

सर्वकर्मसु दृश्यन्ते प्रशान्तेष्वितरेषु च ।विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ ॥ १२ ॥

Segmented

सर्व-कर्मसु दृश्यन्ते प्रशान्तेषु इतरेषु च विविध-आचार-युक्ताः च ब्राह्मणा भरत-ऋषभ

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
प्रशान्तेषु प्रशम् pos=va,g=m,c=7,n=p,f=part
इतरेषु इतर pos=n,g=m,c=7,n=p
pos=i
विविध विविध pos=a,comp=y
आचार आचार pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
pos=i
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s