Original

कृषिगोरक्ष्यमप्यन्ये भैक्षमन्येऽप्यनुष्ठिताः ।चोराश्चान्येऽनृताश्चान्ये तथान्ये नटनर्तकाः ॥ ११ ॥

Segmented

कृषि-गोरक्ष्यम् अपि अन्ये भैक्षम् अन्ये अपि अनुष्ठिताः चोराः च अन्ये अनृताः च अन्ये तथा अन्ये नट-नर्तकाः

Analysis

Word Lemma Parse
कृषि कृषि pos=n,comp=y
गोरक्ष्यम् गोरक्ष्य pos=n,g=n,c=2,n=s
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
अपि अपि pos=i
अनुष्ठिताः अनुष्ठा pos=va,g=m,c=1,n=p,f=part
चोराः चोर pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
अनृताः अनृत pos=a,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
नट नट pos=n,comp=y
नर्तकाः नर्तक pos=n,g=m,c=1,n=p