Original

प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे ।सन्ति चैषामतिशठास्तथान्येऽतितपस्विनः ॥ १० ॥

Segmented

प्रसह्य कारिणः केचित् कार्पास-मृदवः ऽपरे सन्ति च एषाम् अति शठाः तथा अन्ये अति तपस्विनः

Analysis

Word Lemma Parse
प्रसह्य प्रसह् pos=vi
कारिणः कारिन् pos=a,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
कार्पास कार्पास pos=n,comp=y
मृदवः मृदु pos=a,g=m,c=1,n=p
ऽपरे अपर pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अति अति pos=i
शठाः शठ pos=a,g=m,c=1,n=p
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
अति अति pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p