Original

युधिष्ठिर उवाच ।किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह ।किं कुर्वन्कर्म नृपतिरुभौ लोकौ समश्नुते ॥ १ ॥

Segmented

युधिष्ठिर उवाच किम् राज्ञः सर्व-कृत्यानाम् गरीयः स्यात् पितामह किम् कुर्वन् कर्म नृपतिः उभौ लोकौ समश्नुते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
कृत्यानाम् कृत्य pos=n,g=n,c=6,n=p
गरीयः गरीयस् pos=a,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पितामह पितामह pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
उभौ उभ् pos=n,g=m,c=2,n=d
लोकौ लोक pos=n,g=m,c=2,n=d
समश्नुते समश् pos=v,p=3,n=s,l=lat