Original

अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः ।संतुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो ॥ ९ ॥

Segmented

अ भुक्त्वा देव-कार्याणि कुर्वते ये ऽविकत्थनाः संतुष्टाः च क्षमा-युक्ताः तान् नमस्यामि अहम् विभो

Analysis

Word Lemma Parse
pos=i
भुक्त्वा भुज् pos=vi
देव देव pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
कुर्वते कृ pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
ऽविकत्थनाः अविकत्थन pos=a,g=m,c=1,n=p
संतुष्टाः संतुष् pos=va,g=m,c=1,n=p,f=part
pos=i
क्षमा क्षमा pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s