Original

तपोधनान्वेदविदो नित्यं वेदपरायणान् ।महार्हान्वृष्णिशार्दूल सदा संपूजयाम्यहम् ॥ ८ ॥

Segmented

तपोधनान् वेद-विदः नित्यम् वेद-परायणान् महार्हान् वृष्णि-शार्दूल सदा सम्पूजयामि अहम्

Analysis

Word Lemma Parse
तपोधनान् तपोधन pos=a,g=m,c=2,n=p
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=2,n=p
नित्यम् नित्यम् pos=i
वेद वेद pos=n,comp=y
परायणान् परायण pos=n,g=m,c=2,n=p
महार्हान् महार्ह pos=a,g=m,c=2,n=p
वृष्णि वृष्णि pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
सदा सदा pos=i
सम्पूजयामि सम्पूजय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s