Original

वरुणं वायुमादित्यं पर्जन्यं जातवेदसम् ।स्थाणुं स्कन्दं तथा लक्ष्मीं विष्णुं ब्रह्माणमेव च ॥ ६ ॥

Segmented

वरुणम् वायुम् आदित्यम् पर्जन्यम् जातवेदसम् स्थाणुम् स्कन्दम् तथा लक्ष्मीम् विष्णुम् ब्रह्माणम् एव च

Analysis

Word Lemma Parse
वरुणम् वरुण pos=n,g=m,c=2,n=s
वायुम् वायु pos=n,g=m,c=2,n=s
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
पर्जन्यम् पर्जन्य pos=n,g=m,c=2,n=s
जातवेदसम् जातवेदस् pos=n,g=m,c=2,n=s
स्थाणुम् स्थाणु pos=n,g=m,c=2,n=s
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
तथा तथा pos=i
लक्ष्मीम् लक्ष्मी pos=n,g=f,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i