Original

नारद उवाच ।शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दन ।त्वत्तोऽन्यः कः पुमाँल्लोके श्रोतुमेतदिहार्हति ॥ ५ ॥

Segmented

नारद उवाच शृणु गोविन्द यान् एतान् पूजयामि अरि-मर्दनैः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
यान् यद् pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
पूजयामि पूजय् pos=v,p=1,n=s,l=lat
अरि अरि pos=n,comp=y
मर्दनैः मर्दन pos=a,g=m,c=8,n=s