Original

बहुमानः परः केषु भवतो यान्नमस्यसि ।शक्यं चेच्छ्रोतुमिच्छामि ब्रूह्येतद्धर्मवित्तम ॥ ४ ॥

Segmented

बहु-मानः परः केषु भवतो यान् नमस्यसि शक्यम् चेद् श्रोतुम् इच्छामि ब्रूहि एतत् धर्म-वित्तम

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
मानः मान pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
केषु pos=n,g=m,c=7,n=p
भवतो भवत् pos=a,g=m,c=2,n=p
यान् यद् pos=n,g=m,c=2,n=p
नमस्यसि नमस्य् pos=v,p=2,n=s,l=lat
शक्यम् शक्य pos=a,g=n,c=1,n=s
चेद् चेद् pos=i
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
वित्तम वित्तम pos=a,g=m,c=8,n=s