Original

तस्मात्त्वमपि कौन्तेय पितृदेवद्विजातिथीन् ।सम्यक्पूजय येन त्वं गतिमिष्टामवाप्स्यसि ॥ ३३ ॥

Segmented

तस्मात् त्वम् अपि कौन्तेय पितृ-देव-द्विज-अतिथीन् सम्यक् पूजय येन त्वम् गतिम् इष्टाम् अवाप्स्यसि

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
द्विज द्विज pos=n,comp=y
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
सम्यक् सम्यक् pos=i
पूजय पूजय् pos=v,p=2,n=s,l=lot
येन येन pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
गतिम् गति pos=n,g=f,c=2,n=s
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt