Original

मातापित्रोर्गुरुषु च सम्यग्वर्तन्ति ये सदा ।यथा त्वं वृष्णिशार्दूलेत्युक्त्वैवं विरराम सः ॥ ३२ ॥

Segmented

माता-पित्रोः गुरुषु च सम्यग् वर्तन्ति ये सदा यथा त्वम् वृष्णि-शार्दूल इति उक्त्वा एवम् विरराम सः

Analysis

Word Lemma Parse
माता माता pos=n,comp=y
पित्रोः पितृ pos=n,g=m,c=7,n=d
गुरुषु गुरु pos=n,g=m,c=7,n=p
pos=i
सम्यग् सम्यक् pos=i
वर्तन्ति वृत् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
सदा सदा pos=i
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
एवम् एवम् pos=i
विरराम विरम् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s