Original

अग्नीनाधाय विधिवत्प्रयता धारयन्ति ये ।प्राप्ताः सोमाहुतिं चैव दुर्गाण्यतितरन्ति ते ॥ ३१ ॥

Segmented

अग्नीन् आधाय विधिवत् प्रयता धारयन्ति ये प्राप्ताः सोम-आहुतिम् च एव दुर्गाणि अतितरन्ति ते

Analysis

Word Lemma Parse
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
आधाय आधा pos=vi
विधिवत् विधिवत् pos=i
प्रयता प्रयम् pos=va,g=m,c=1,n=p,f=part
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
सोम सोम pos=n,comp=y
आहुतिम् आहुति pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अतितरन्ति अतित्￞ pos=v,p=3,n=p,l=lat
ते त्वद् pos=n,g=,c=6,n=s