Original

तथैव विप्रप्रवरान्नमस्कृत्य यतव्रतान् ।भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते ॥ ३० ॥

Segmented

तथा एव विप्र-प्रवरान् नमस्कृत्य यत-व्रतान् भवन्ति ये दान-रताः दुर्गाणि अतितरन्ति ते

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
विप्र विप्र pos=n,comp=y
प्रवरान् प्रवर pos=a,g=m,c=2,n=p
नमस्कृत्य नमस्कृ pos=vi
यत यम् pos=va,comp=y,f=part
व्रतान् व्रत pos=n,g=m,c=2,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
दान दान pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अतितरन्ति अतित्￞ pos=v,p=3,n=p,l=lat
ते त्वद् pos=n,g=,c=6,n=s