Original

नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान् ।केशवः परिपप्रच्छ भगवन्कान्नमस्यसि ॥ ३ ॥

Segmented

नारदम् प्राञ्जलिम् दृष्ट्वा पूजयानम् द्विजर्षभान् केशवः परिपप्रच्छ भगवन् कान् नमस्यसि

Analysis

Word Lemma Parse
नारदम् नारद pos=n,g=m,c=2,n=s
प्राञ्जलिम् प्राञ्जलि pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पूजयानम् पूजय् pos=va,g=n,c=1,n=s,f=part
द्विजर्षभान् द्विजर्षभ pos=n,g=m,c=2,n=p
केशवः केशव pos=n,g=m,c=1,n=s
परिपप्रच्छ परिप्रच्छ् pos=v,p=3,n=s,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
कान् pos=n,g=m,c=2,n=p
नमस्यसि नमस्य् pos=v,p=2,n=s,l=lat