Original

सर्वान्देवान्नमस्यन्ति ये चैकं देवमाश्रिताः ।श्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते ॥ २९ ॥

Segmented

सर्वान् देवान् नमस्यन्ति ये च एकम् देवम् आश्रिताः श्रद्दधानाः च दान्ताः च दुर्गाणि अतितरन्ति ते

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
नमस्यन्ति नमस्य् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
pos=i
एकम् एक pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
श्रद्दधानाः श्रद्धा pos=va,g=m,c=1,n=p,f=part
pos=i
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
pos=i
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अतितरन्ति अतित्￞ pos=v,p=3,n=p,l=lat
ते त्वद् pos=n,g=,c=6,n=s