Original

नित्यं शमपरा ये च तथा ये चानसूयकाः ।नित्यं स्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते ॥ २८ ॥

Segmented

नित्यम् शम-परे ये च तथा ये च अनसूयकाः नित्यम् स्वाध्यायिनो ये च दुर्गाणि अतितरन्ति ते

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
शम शम pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अनसूयकाः अनसूयक pos=a,g=m,c=1,n=p
नित्यम् नित्य pos=a,g=n,c=1,n=s
स्वाध्यायिनो स्वाध्यायिन् pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अतितरन्ति अतित्￞ pos=v,p=3,n=p,l=lat
ते त्वद् pos=n,g=,c=6,n=s