Original

ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च ।नित्यं सत्ये च निरता दुर्गाण्यतितरन्ति ते ॥ २७ ॥

Segmented

ये सर्व-अतिथयः नित्यम् गोषु च ब्राह्मणेषु च नित्यम् सत्ये च निरता दुर्गाणि अतितरन्ति ते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
अतिथयः अतिथि pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
गोषु गो pos=n,g=,c=7,n=p
pos=i
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
pos=i
नित्यम् नित्यम् pos=i
सत्ये सत्य pos=n,g=n,c=7,n=s
pos=i
निरता निरम् pos=va,g=m,c=1,n=p,f=part
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
अतितरन्ति अतित्￞ pos=v,p=3,n=p,l=lat
ते त्वद् pos=n,g=,c=6,n=s