Original

तस्मात्त्वमपि वार्ष्णेय द्विजान्पूजय नित्यदा ।पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ ॥ २५ ॥

Segmented

तस्मात् त्वम् अपि वार्ष्णेय द्विजान् पूजय नित्यदा पूजिताः पूजन-अर्हाः हि सुखम् दास्यन्ति ते ऽनघ

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
द्विजान् द्विज pos=n,g=m,c=2,n=p
पूजय पूजय् pos=v,p=2,n=s,l=lot
नित्यदा नित्यदा pos=i
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
पूजन पूजन pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p
हि हि pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
दास्यन्ति दा pos=v,p=3,n=p,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s