Original

अयोनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव च ।सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं द्विजान् ॥ २३ ॥

Segmented

अयोनीन् अग्नि-योनीन् च ब्रह्म-योनीन् तथा एव च सर्व-भूत-आत्म-योनीन् च तान् नमस्यामि अहम् द्विजान्

Analysis

Word Lemma Parse
अयोनीन् अयोनि pos=a,g=m,c=2,n=p
अग्नि अग्नि pos=n,comp=y
योनीन् योनि pos=n,g=m,c=2,n=p
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
योनीन् योनि pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
योनीन् योनि pos=n,g=m,c=2,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
द्विजान् द्विज pos=n,g=m,c=2,n=p