Original

अब्भक्षा वायुभक्षाश्च सुधाभक्षाश्च ये सदा ।व्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव ॥ २२ ॥

Segmented

अब्भक्षा वायुभक्षाः च सुधा-भक्षाः च ये सदा व्रतैः च विविधैः युक्ताः तान् नमस्यामि माधव

Analysis

Word Lemma Parse
अब्भक्षा अब्भक्ष pos=n,g=m,c=1,n=p
वायुभक्षाः वायुभक्ष pos=n,g=m,c=1,n=p
pos=i
सुधा सुधा pos=n,comp=y
भक्षाः भक्ष pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
सदा सदा pos=i
व्रतैः व्रत pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
माधव माधव pos=n,g=m,c=8,n=s