Original

ब्राह्मणास्त्रिषु लोकेषु ये त्रिवर्गमनुष्ठिताः ।अलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव ॥ २१ ॥

Segmented

ब्राह्मणाः त्रिषु लोकेषु ये त्रिवर्गम् अनुष्ठिताः अलोलुपाः पुण्य-शीलाः तान् नमस्यामि केशव

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
त्रिवर्गम् त्रिवर्ग pos=n,g=m,c=2,n=s
अनुष्ठिताः अनुष्ठा pos=va,g=m,c=1,n=p,f=part
अलोलुपाः अलोलुप pos=a,g=m,c=1,n=p
पुण्य पुण्य pos=a,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
केशव केशव pos=n,g=m,c=8,n=s