Original

येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते ।शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा ॥ २० ॥

Segmented

येषाम् त्रिवर्गः कृत्येषु वर्तते न उपहीयते शिष्ट-आचार-प्रवृत्ताः च तान् नमस्यामि अहम् सदा

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
त्रिवर्गः त्रिवर्ग pos=n,g=m,c=1,n=s
कृत्येषु कृत्य pos=n,g=n,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat
pos=i
उपहीयते उपहा pos=v,p=3,n=s,l=lat
शिष्ट शास् pos=va,comp=y,f=part
आचार आचार pos=n,comp=y
प्रवृत्ताः प्रवृत् pos=va,g=m,c=1,n=p,f=part
pos=i
तान् तद् pos=n,g=m,c=2,n=p
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
सदा सदा pos=i