Original

देवतातिथिपूजायां प्रसक्ता गृहमेधिनः ।कपोतवृत्तयो नित्यं तान्नमस्यामि यादव ॥ १९ ॥

Segmented

देवता-अतिथि-पूजायाम् प्रसक्ता गृहमेधिनः कपोत-वृत्तयः नित्यम् तान् नमस्यामि यादव

Analysis

Word Lemma Parse
देवता देवता pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
पूजायाम् पूजा pos=n,g=f,c=7,n=s
प्रसक्ता प्रसञ्ज् pos=va,g=m,c=1,n=p,f=part
गृहमेधिनः गृहमेधिन् pos=n,g=m,c=1,n=p
कपोत कपोत pos=n,comp=y
वृत्तयः वृत्ति pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
तान् तद् pos=n,g=m,c=2,n=p
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
यादव यादव pos=n,g=m,c=8,n=s