Original

निर्ममा निष्प्रतिद्वंद्वा निर्ह्रीका निष्प्रयोजनाः ।अहिंसानिरता ये च ये च सत्यव्रता नराः ।दान्ताः शमपराश्चैव तान्नमस्यामि केशव ॥ १८ ॥

Segmented

निर्ममा निष्प्रतिद्वंद्वा निर्ह्रीका निष्प्रयोजनाः अहिंसा-निरताः ये च ये च सत्य-व्रताः नराः दान्ताः शम-परे च एव तान् नमस्यामि केशव

Analysis

Word Lemma Parse
निर्ममा निर्मम pos=a,g=m,c=1,n=p
निष्प्रतिद्वंद्वा निष्प्रतिद्वंद्व pos=a,g=m,c=1,n=p
निर्ह्रीका निर्ह्रीक pos=a,g=m,c=1,n=p
निष्प्रयोजनाः निष्प्रयोजन pos=a,g=m,c=1,n=p
अहिंसा अहिंसा pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
सत्य सत्य pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
शम शम pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
केशव केशव pos=n,g=m,c=8,n=s