Original

भैक्ष्यचर्यासु निरताः कृशा गुरुकुलाश्रयाः ।निःसुखा निर्धना ये च तान्नमस्यामि यादव ॥ १७ ॥

Segmented

भैक्ष्य-चर्यासु निरताः कृशा गुरु-कुल-आश्रयाः निःसुखा निर्धना ये च तान् नमस्यामि यादव

Analysis

Word Lemma Parse
भैक्ष्य भैक्ष्य pos=n,comp=y
चर्यासु चर्या pos=n,g=f,c=7,n=p
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
कृशा कृश pos=a,g=m,c=1,n=p
गुरु गुरु pos=n,comp=y
कुल कुल pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
निःसुखा निःसुख pos=a,g=m,c=1,n=p
निर्धना निर्धन pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
यादव यादव pos=n,g=m,c=8,n=s